वांछित मन्त्र चुनें

धन्व॑ च॒ यत्कृ॒न्तत्रं॑ च॒ कति॑ स्वि॒त्ता वि योज॑ना । नेदी॑यसो वृषाक॒पेऽस्त॒मेहि॑ गृ॒हाँ उप॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

अंग्रेज़ी लिप्यंतरण

dhanva ca yat kṛntatraṁ ca kati svit tā vi yojanā | nedīyaso vṛṣākape stam ehi gṛhām̐ upa viśvasmād indra uttaraḥ ||

पद पाठ

धन्व॑ । च॒ । यत् । कृ॒न्तत्र॑म् । च॒ । कति॑ । स्वि॒त् । ता । वि । योज॑ना । नेदी॑यसः । वृ॒षा॒क॒पे॒ । अस्त॑म् । आ । इ॒हि॒ । गृ॒हान् । उप॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥ १०.८६.२०

ऋग्वेद » मण्डल:10» सूक्त:86» मन्त्र:20 | अष्टक:8» अध्याय:4» वर्ग:4» मन्त्र:5 | मण्डल:10» अनुवाक:7» मन्त्र:20


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वृषाकपे) हे सूर्य ! (धन्व च यत् कृन्तत्रं च) चाप-कमान और जो छेदनसाधन शर-बाण (कति स्वित्-ता योजना) किन्हीं योजन-योक्तव्य स्थान हैं (अस्तं वि-आ-इहि) अपने वसन्तसम्पात घर को छोड़ (नेदीयसः-गृहान्-उप०) अत्यन्त निकट के घरों को प्राप्त कर ॥२०॥
भावार्थभाषाः - सूर्य का वसन्तसम्पात बिन्दु निज स्थान है और ध्रुव का उत्तर में तीन राशि परे है। छः राशियों के चाप को शर-बाण तीन राशि पर चाप में खड़ा होता है। जब उधर दृष्ट होगा, दिखाई पड़ेगा, उत्तरी ध्रुव के पास पहुँचता है ॥२०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वृषाकपे) हे वृषाकपे-सूर्य ! (धन्व च यत् कृन्तत्रं च) चापश्च “धन्व चापे” [भरतः-वाचस्पत्ये] यत् खलु छेदनसाधनं शरश्च “कृती छेदने” [तुदा०] ‘कृते नुम् च’ [उणा० ३।१०९] (कति स्वित्-ता योजना) कानिचिद्योजनानि योक्तव्यानि स्थानानि सन्ति (अस्तं वि-आ-इहि) स्वगृहं वसन्तसम्पातं त्यज (नेदीयसः-गृहान् उप०) अतिशयेन समीपस्थान् गृहान् खलूप-आ-इहि-उपागच्छ ॥२०॥